Varaha Stotram | वराह स्तोत्र | Vande Varaha Rupinam | Varah Stotra With Lyrics <br /><br />#varaharoopam #varaha <br /><br />श्रीवराहस्तोत्रम्<br /><br />चिदानन्दघनं शुद्धं विश्वमङ्गलकारकम् ।<br />मोक्षहेतुं हि तं विष्णुं वन्दे वाराहरूपिणम् ॥ १॥<br /><br />नेति नेति श्रुतिर्ब्रूते यस्य रूपं विनिर्णयन् ।<br />परब्रह्महितं विष्णुं वन्दे वाराहरूपिणम् ॥ २॥<br /><br />तत्त्वमसीति वक्तारमाविर्भूतं जगत्पतिम् ।<br />श्रीसद्गुरुं हितं विष्णुं वन्दे वाराहरूपिणम् ॥ ३॥<br /><br />रसातलगतां भूमिं गजः कमलिनीमिव ।<br />उद्दधार हि तं विष्णुं वन्दे वाराहरूपिणम् ॥ ४॥<br /><br />अवधीद्यो हिरण्याक्षं विश्वकण्टकराक्षसम् ।<br />विश्वपालहितं विष्णुं वन्दे वाराहरूपिणम् ॥ ५॥<br /><br />धर्मोद्धारावतारोऽयं सज्जनावनहेतुकम् ।<br />जगत्पतिं हितं विष्णुं वन्दे वाराहरूपिणम् ॥ ६॥<br /><br />अत्यन्तकरुणासान्द्रं जगदुद्धारकं परम् ।<br />भवतारं हि तं विष्णुं वन्दे वाराहरूपिणम् ॥ ७॥<br /><br />सदैवाक्लिष्टकर्माणं जगतस्स्थितिहेतवे ।<br />भवनौकां हि तं विष्णुं वन्दे वाराहरूपिणम् ॥ ८॥<br /><br />इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्<br />श्रीधरस्वामीमहाराजविरचितं श्रीवराहस्तोत्रं सम्पूर्णम् ।